अन्ध धातुरूपाणि - अन्ध दृष्ट्युपघाते उपसंहार इत्यन्ये - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्धयति / अन्धति
अन्धयतः / अन्धतः
अन्धयन्ति / अन्धन्ति
मध्यम
अन्धयसि / अन्धसि
अन्धयथः / अन्धथः
अन्धयथ / अन्धथ
उत्तम
अन्धयामि / अन्धामि
अन्धयावः / अन्धावः
अन्धयामः / अन्धामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्धयते / अन्धते
अन्धयेते / अन्धेते
अन्धयन्ते / अन्धन्ते
मध्यम
अन्धयसे / अन्धसे
अन्धयेथे / अन्धेथे
अन्धयध्वे / अन्धध्वे
उत्तम
अन्धये / अन्धे
अन्धयावहे / अन्धावहे
अन्धयामहे / अन्धामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्धयाञ्चकार / अन्धयांचकार / अन्धयाम्बभूव / अन्धयांबभूव / अन्धयामास / अन्धाञ्चकार / अन्धांचकार / अन्धाम्बभूव / अन्धांबभूव / अन्धामास
अन्धयाञ्चक्रतुः / अन्धयांचक्रतुः / अन्धयाम्बभूवतुः / अन्धयांबभूवतुः / अन्धयामासतुः / अन्धाञ्चक्रतुः / अन्धांचक्रतुः / अन्धाम्बभूवतुः / अन्धांबभूवतुः / अन्धामासतुः
अन्धयाञ्चक्रुः / अन्धयांचक्रुः / अन्धयाम्बभूवुः / अन्धयांबभूवुः / अन्धयामासुः / अन्धाञ्चक्रुः / अन्धांचक्रुः / अन्धाम्बभूवुः / अन्धांबभूवुः / अन्धामासुः
मध्यम
अन्धयाञ्चकर्थ / अन्धयांचकर्थ / अन्धयाम्बभूविथ / अन्धयांबभूविथ / अन्धयामासिथ / अन्धाञ्चकर्थ / अन्धांचकर्थ / अन्धाम्बभूविथ / अन्धांबभूविथ / अन्धामासिथ
अन्धयाञ्चक्रथुः / अन्धयांचक्रथुः / अन्धयाम्बभूवथुः / अन्धयांबभूवथुः / अन्धयामासथुः / अन्धाञ्चक्रथुः / अन्धांचक्रथुः / अन्धाम्बभूवथुः / अन्धांबभूवथुः / अन्धामासथुः
अन्धयाञ्चक्र / अन्धयांचक्र / अन्धयाम्बभूव / अन्धयांबभूव / अन्धयामास / अन्धाञ्चक्र / अन्धांचक्र / अन्धाम्बभूव / अन्धांबभूव / अन्धामास
उत्तम
अन्धयाञ्चकर / अन्धयांचकर / अन्धयाञ्चकार / अन्धयांचकार / अन्धयाम्बभूव / अन्धयांबभूव / अन्धयामास / अन्धाञ्चकर / अन्धांचकर / अन्धाञ्चकार / अन्धांचकार / अन्धाम्बभूव / अन्धांबभूव / अन्धामास
अन्धयाञ्चकृव / अन्धयांचकृव / अन्धयाम्बभूविव / अन्धयांबभूविव / अन्धयामासिव / अन्धाञ्चकृव / अन्धांचकृव / अन्धाम्बभूविव / अन्धांबभूविव / अन्धामासिव
अन्धयाञ्चकृम / अन्धयांचकृम / अन्धयाम्बभूविम / अन्धयांबभूविम / अन्धयामासिम / अन्धाञ्चकृम / अन्धांचकृम / अन्धाम्बभूविम / अन्धांबभूविम / अन्धामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्धयाञ्चक्रे / अन्धयांचक्रे / अन्धयाम्बभूव / अन्धयांबभूव / अन्धयामास / अन्धाञ्चक्रे / अन्धांचक्रे / अन्धाम्बभूव / अन्धांबभूव / अन्धामास
अन्धयाञ्चक्राते / अन्धयांचक्राते / अन्धयाम्बभूवतुः / अन्धयांबभूवतुः / अन्धयामासतुः / अन्धाञ्चक्राते / अन्धांचक्राते / अन्धाम्बभूवतुः / अन्धांबभूवतुः / अन्धामासतुः
अन्धयाञ्चक्रिरे / अन्धयांचक्रिरे / अन्धयाम्बभूवुः / अन्धयांबभूवुः / अन्धयामासुः / अन्धाञ्चक्रिरे / अन्धांचक्रिरे / अन्धाम्बभूवुः / अन्धांबभूवुः / अन्धामासुः
मध्यम
अन्धयाञ्चकृषे / अन्धयांचकृषे / अन्धयाम्बभूविथ / अन्धयांबभूविथ / अन्धयामासिथ / अन्धाञ्चकृषे / अन्धांचकृषे / अन्धाम्बभूविथ / अन्धांबभूविथ / अन्धामासिथ
अन्धयाञ्चक्राथे / अन्धयांचक्राथे / अन्धयाम्बभूवथुः / अन्धयांबभूवथुः / अन्धयामासथुः / अन्धाञ्चक्राथे / अन्धांचक्राथे / अन्धाम्बभूवथुः / अन्धांबभूवथुः / अन्धामासथुः
अन्धयाञ्चकृढ्वे / अन्धयांचकृढ्वे / अन्धयाम्बभूव / अन्धयांबभूव / अन्धयामास / अन्धाञ्चकृढ्वे / अन्धांचकृढ्वे / अन्धाम्बभूव / अन्धांबभूव / अन्धामास
उत्तम
अन्धयाञ्चक्रे / अन्धयांचक्रे / अन्धयाम्बभूव / अन्धयांबभूव / अन्धयामास / अन्धाञ्चक्रे / अन्धांचक्रे / अन्धाम्बभूव / अन्धांबभूव / अन्धामास
अन्धयाञ्चकृवहे / अन्धयांचकृवहे / अन्धयाम्बभूविव / अन्धयांबभूविव / अन्धयामासिव / अन्धाञ्चकृवहे / अन्धांचकृवहे / अन्धाम्बभूविव / अन्धांबभूविव / अन्धामासिव
अन्धयाञ्चकृमहे / अन्धयांचकृमहे / अन्धयाम्बभूविम / अन्धयांबभूविम / अन्धयामासिम / अन्धाञ्चकृमहे / अन्धांचकृमहे / अन्धाम्बभूविम / अन्धांबभूविम / अन्धामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्धयिता / अन्धिता
अन्धयितारौ / अन्धितारौ
अन्धयितारः / अन्धितारः
मध्यम
अन्धयितासि / अन्धितासि
अन्धयितास्थः / अन्धितास्थः
अन्धयितास्थ / अन्धितास्थ
उत्तम
अन्धयितास्मि / अन्धितास्मि
अन्धयितास्वः / अन्धितास्वः
अन्धयितास्मः / अन्धितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्धयिता / अन्धिता
अन्धयितारौ / अन्धितारौ
अन्धयितारः / अन्धितारः
मध्यम
अन्धयितासे / अन्धितासे
अन्धयितासाथे / अन्धितासाथे
अन्धयिताध्वे / अन्धिताध्वे
उत्तम
अन्धयिताहे / अन्धिताहे
अन्धयितास्वहे / अन्धितास्वहे
अन्धयितास्महे / अन्धितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्धयिष्यति / अन्धिष्यति
अन्धयिष्यतः / अन्धिष्यतः
अन्धयिष्यन्ति / अन्धिष्यन्ति
मध्यम
अन्धयिष्यसि / अन्धिष्यसि
अन्धयिष्यथः / अन्धिष्यथः
अन्धयिष्यथ / अन्धिष्यथ
उत्तम
अन्धयिष्यामि / अन्धिष्यामि
अन्धयिष्यावः / अन्धिष्यावः
अन्धयिष्यामः / अन्धिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्धयिष्यते / अन्धिष्यते
अन्धयिष्येते / अन्धिष्येते
अन्धयिष्यन्ते / अन्धिष्यन्ते
मध्यम
अन्धयिष्यसे / अन्धिष्यसे
अन्धयिष्येथे / अन्धिष्येथे
अन्धयिष्यध्वे / अन्धिष्यध्वे
उत्तम
अन्धयिष्ये / अन्धिष्ये
अन्धयिष्यावहे / अन्धिष्यावहे
अन्धयिष्यामहे / अन्धिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्धयतात् / अन्धयताद् / अन्धयतु / अन्धतात् / अन्धताद् / अन्धतु
अन्धयताम् / अन्धताम्
अन्धयन्तु / अन्धन्तु
मध्यम
अन्धयतात् / अन्धयताद् / अन्धय / अन्धतात् / अन्धताद् / अन्ध
अन्धयतम् / अन्धतम्
अन्धयत / अन्धत
उत्तम
अन्धयानि / अन्धानि
अन्धयाव / अन्धाव
अन्धयाम / अन्धाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्धयताम् / अन्धताम्
अन्धयेताम् / अन्धेताम्
अन्धयन्ताम् / अन्धन्ताम्
मध्यम
अन्धयस्व / अन्धस्व
अन्धयेथाम् / अन्धेथाम्
अन्धयध्वम् / अन्धध्वम्
उत्तम
अन्धयै / अन्धै
अन्धयावहै / अन्धावहै
अन्धयामहै / अन्धामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आन्धयत् / आन्धयद् / आन्धत् / आन्धद्
आन्धयताम् / आन्धताम्
आन्धयन् / आन्धन्
मध्यम
आन्धयः / आन्धः
आन्धयतम् / आन्धतम्
आन्धयत / आन्धत
उत्तम
आन्धयम् / आन्धम्
आन्धयाव / आन्धाव
आन्धयाम / आन्धाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आन्धयत / आन्धत
आन्धयेताम् / आन्धेताम्
आन्धयन्त / आन्धन्त
मध्यम
आन्धयथाः / आन्धथाः
आन्धयेथाम् / आन्धेथाम्
आन्धयध्वम् / आन्धध्वम्
उत्तम
आन्धये / आन्धे
आन्धयावहि / आन्धावहि
आन्धयामहि / आन्धामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्धयेत् / अन्धयेद् / अन्धेत् / अन्धेद्
अन्धयेताम् / अन्धेताम्
अन्धयेयुः / अन्धेयुः
मध्यम
अन्धयेः / अन्धेः
अन्धयेतम् / अन्धेतम्
अन्धयेत / अन्धेत
उत्तम
अन्धयेयम् / अन्धेयम्
अन्धयेव / अन्धेव
अन्धयेम / अन्धेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्धयेत / अन्धेत
अन्धयेयाताम् / अन्धेयाताम्
अन्धयेरन् / अन्धेरन्
मध्यम
अन्धयेथाः / अन्धेथाः
अन्धयेयाथाम् / अन्धेयाथाम्
अन्धयेध्वम् / अन्धेध्वम्
उत्तम
अन्धयेय / अन्धेय
अन्धयेवहि / अन्धेवहि
अन्धयेमहि / अन्धेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्ध्यात् / अन्ध्याद्
अन्ध्यास्ताम्
अन्ध्यासुः
मध्यम
अन्ध्याः
अन्ध्यास्तम्
अन्ध्यास्त
उत्तम
अन्ध्यासम्
अन्ध्यास्व
अन्ध्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्धयिषीष्ट / अन्धिषीष्ट
अन्धयिषीयास्ताम् / अन्धिषीयास्ताम्
अन्धयिषीरन् / अन्धिषीरन्
मध्यम
अन्धयिषीष्ठाः / अन्धिषीष्ठाः
अन्धयिषीयास्थाम् / अन्धिषीयास्थाम्
अन्धयिषीढ्वम् / अन्धयिषीध्वम् / अन्धिषीध्वम्
उत्तम
अन्धयिषीय / अन्धिषीय
अन्धयिषीवहि / अन्धिषीवहि
अन्धयिषीमहि / अन्धिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आन्दिधत् / आन्दिधद् / आन्धीत् / आन्धीद्
आन्दिधताम् / आन्धिष्टाम्
आन्दिधन् / आन्धिषुः
मध्यम
आन्दिधः / आन्धीः
आन्दिधतम् / आन्धिष्टम्
आन्दिधत / आन्धिष्ट
उत्तम
आन्दिधम् / आन्धिषम्
आन्दिधाव / आन्धिष्व
आन्दिधाम / आन्धिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आन्दिधत / आन्धिष्ट
आन्दिधेताम् / आन्धिषाताम्
आन्दिधन्त / आन्धिषत
मध्यम
आन्दिधथाः / आन्धिष्ठाः
आन्दिधेथाम् / आन्धिषाथाम्
आन्दिधध्वम् / आन्धिढ्वम्
उत्तम
आन्दिधे / आन्धिषि
आन्दिधावहि / आन्धिष्वहि
आन्दिधामहि / आन्धिष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आन्धयिष्यत् / आन्धयिष्यद् / आन्धिष्यत् / आन्धिष्यद्
आन्धयिष्यताम् / आन्धिष्यताम्
आन्धयिष्यन् / आन्धिष्यन्
मध्यम
आन्धयिष्यः / आन्धिष्यः
आन्धयिष्यतम् / आन्धिष्यतम्
आन्धयिष्यत / आन्धिष्यत
उत्तम
आन्धयिष्यम् / आन्धिष्यम्
आन्धयिष्याव / आन्धिष्याव
आन्धयिष्याम / आन्धिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आन्धयिष्यत / आन्धिष्यत
आन्धयिष्येताम् / आन्धिष्येताम्
आन्धयिष्यन्त / आन्धिष्यन्त
मध्यम
आन्धयिष्यथाः / आन्धिष्यथाः
आन्धयिष्येथाम् / आन्धिष्येथाम्
आन्धयिष्यध्वम् / आन्धिष्यध्वम्
उत्तम
आन्धयिष्ये / आन्धिष्ये
आन्धयिष्यावहि / आन्धिष्यावहि
आन्धयिष्यामहि / आन्धिष्यामहि