अन्ध धातुरूपाणि - अन्ध दृष्ट्युपघाते उपसंहार इत्यन्ये - चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आन्धयत् / आन्धयद् / आन्धत् / आन्धद्
आन्धयताम् / आन्धताम्
आन्धयन् / आन्धन्
मध्यम
आन्धयः / आन्धः
आन्धयतम् / आन्धतम्
आन्धयत / आन्धत
उत्तम
आन्धयम् / आन्धम्
आन्धयाव / आन्धाव
आन्धयाम / आन्धाम