अन्ध धातुरूपाणि - अन्ध दृष्ट्युपघाते उपसंहार इत्यन्ये - चुरादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आन्धयत / आन्धत
आन्धयेताम् / आन्धेताम्
आन्धयन्त / आन्धन्त
मध्यम
आन्धयथाः / आन्धथाः
आन्धयेथाम् / आन्धेथाम्
आन्धयध्वम् / आन्धध्वम्
उत्तम
आन्धये / आन्धे
आन्धयावहि / आन्धावहि
आन्धयामहि / आन्धामहि