अन्ध धातुरूपाणि - अन्ध दृष्ट्युपघाते उपसंहार इत्यन्ये - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अन्धयिषीष्ट / अन्धिषीष्ट
अन्धयिषीयास्ताम् / अन्धिषीयास्ताम्
अन्धयिषीरन् / अन्धिषीरन्
मध्यम
अन्धयिषीष्ठाः / अन्धिषीष्ठाः
अन्धयिषीयास्थाम् / अन्धिषीयास्थाम्
अन्धयिषीढ्वम् / अन्धयिषीध्वम् / अन्धिषीध्वम्
उत्तम
अन्धयिषीय / अन्धिषीय
अन्धयिषीवहि / अन्धिषीवहि
अन्धयिषीमहि / अन्धिषीमहि