अन्त् धातुरूपाणि - अतिँ बन्धने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्त्यते
अन्त्येते
अन्त्यन्ते
मध्यम
अन्त्यसे
अन्त्येथे
अन्त्यध्वे
उत्तम
अन्त्ये
अन्त्यावहे
अन्त्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
आनन्ते
आनन्ताते
आनन्तिरे
मध्यम
आनन्तिषे
आनन्ताथे
आनन्तिध्वे
उत्तम
आनन्ते
आनन्तिवहे
आनन्तिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्तिता
अन्तितारौ
अन्तितारः
मध्यम
अन्तितासे
अन्तितासाथे
अन्तिताध्वे
उत्तम
अन्तिताहे
अन्तितास्वहे
अन्तितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्तिष्यते
अन्तिष्येते
अन्तिष्यन्ते
मध्यम
अन्तिष्यसे
अन्तिष्येथे
अन्तिष्यध्वे
उत्तम
अन्तिष्ये
अन्तिष्यावहे
अन्तिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्त्यताम्
अन्त्येताम्
अन्त्यन्ताम्
मध्यम
अन्त्यस्व
अन्त्येथाम्
अन्त्यध्वम्
उत्तम
अन्त्यै
अन्त्यावहै
अन्त्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आन्त्यत
आन्त्येताम्
आन्त्यन्त
मध्यम
आन्त्यथाः
आन्त्येथाम्
आन्त्यध्वम्
उत्तम
आन्त्ये
आन्त्यावहि
आन्त्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्त्येत
अन्त्येयाताम्
अन्त्येरन्
मध्यम
अन्त्येथाः
अन्त्येयाथाम्
अन्त्येध्वम्
उत्तम
अन्त्येय
अन्त्येवहि
अन्त्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्तिषीष्ट
अन्तिषीयास्ताम्
अन्तिषीरन्
मध्यम
अन्तिषीष्ठाः
अन्तिषीयास्थाम्
अन्तिषीध्वम्
उत्तम
अन्तिषीय
अन्तिषीवहि
अन्तिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आन्ति
आन्तिषाताम्
आन्तिषत
मध्यम
आन्तिष्ठाः
आन्तिषाथाम्
आन्तिढ्वम्
उत्तम
आन्तिषि
आन्तिष्वहि
आन्तिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आन्तिष्यत
आन्तिष्येताम्
आन्तिष्यन्त
मध्यम
आन्तिष्यथाः
आन्तिष्येथाम्
आन्तिष्यध्वम्
उत्तम
आन्तिष्ये
आन्तिष्यावहि
आन्तिष्यामहि