अन्त् धातुरूपाणि - अतिँ बन्धने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्तति
अन्ततः
अन्तन्ति
मध्यम
अन्तसि
अन्तथः
अन्तथ
उत्तम
अन्तामि
अन्तावः
अन्तामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
आनन्त
आनन्ततुः
आनन्तुः
मध्यम
आनन्तिथ
आनन्तथुः
आनन्त
उत्तम
आनन्त
आनन्तिव
आनन्तिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्तिता
अन्तितारौ
अन्तितारः
मध्यम
अन्तितासि
अन्तितास्थः
अन्तितास्थ
उत्तम
अन्तितास्मि
अन्तितास्वः
अन्तितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्तिष्यति
अन्तिष्यतः
अन्तिष्यन्ति
मध्यम
अन्तिष्यसि
अन्तिष्यथः
अन्तिष्यथ
उत्तम
अन्तिष्यामि
अन्तिष्यावः
अन्तिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अन्ततात् / अन्तताद् / अन्ततु
अन्तताम्
अन्तन्तु
मध्यम
अन्ततात् / अन्तताद् / अन्त
अन्ततम्
अन्तत
उत्तम
अन्तानि
अन्ताव
अन्ताम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आन्तत् / आन्तद्
आन्तताम्
आन्तन्
मध्यम
आन्तः
आन्ततम्
आन्तत
उत्तम
आन्तम्
आन्ताव
आन्ताम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्तेत् / अन्तेद्
अन्तेताम्
अन्तेयुः
मध्यम
अन्तेः
अन्तेतम्
अन्तेत
उत्तम
अन्तेयम्
अन्तेव
अन्तेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अन्त्यात् / अन्त्याद्
अन्त्यास्ताम्
अन्त्यासुः
मध्यम
अन्त्याः
अन्त्यास्तम्
अन्त्यास्त
उत्तम
अन्त्यासम्
अन्त्यास्व
अन्त्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आन्तीत् / आन्तीद्
आन्तिष्टाम्
आन्तिषुः
मध्यम
आन्तीः
आन्तिष्टम्
आन्तिष्ट
उत्तम
आन्तिषम्
आन्तिष्व
आन्तिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आन्तिष्यत् / आन्तिष्यद्
आन्तिष्यताम्
आन्तिष्यन्
मध्यम
आन्तिष्यः
आन्तिष्यतम्
आन्तिष्यत
उत्तम
आन्तिष्यम्
आन्तिष्याव
आन्तिष्याम