अङ्ग् धातुरूपाणि - अगिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आनङ्ग
आनङ्गतुः
आनङ्गुः
मध्यम
आनङ्गिथ
आनङ्गथुः
आनङ्ग
उत्तम
आनङ्ग
आनङ्गिव
आनङ्गिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आनङ्गे
आनङ्गाते
आनङ्गिरे
मध्यम
आनङ्गिषे
आनङ्गाथे
आनङ्गिध्वे
उत्तम
आनङ्गे
आनङ्गिवहे
आनङ्गिमहे
 


सनादि प्रत्ययाः

उपसर्गाः