अङ्ग् धातुरूपाणि - अगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अङ्गति
अङ्गतः
अङ्गन्ति
मध्यम
अङ्गसि
अङ्गथः
अङ्गथ
उत्तम
अङ्गामि
अङ्गावः
अङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
आनङ्ग
आनङ्गतुः
आनङ्गुः
मध्यम
आनङ्गिथ
आनङ्गथुः
आनङ्ग
उत्तम
आनङ्ग
आनङ्गिव
आनङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अङ्गिता
अङ्गितारौ
अङ्गितारः
मध्यम
अङ्गितासि
अङ्गितास्थः
अङ्गितास्थ
उत्तम
अङ्गितास्मि
अङ्गितास्वः
अङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अङ्गिष्यति
अङ्गिष्यतः
अङ्गिष्यन्ति
मध्यम
अङ्गिष्यसि
अङ्गिष्यथः
अङ्गिष्यथ
उत्तम
अङ्गिष्यामि
अङ्गिष्यावः
अङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अङ्गतात् / अङ्गताद् / अङ्गतु
अङ्गताम्
अङ्गन्तु
मध्यम
अङ्गतात् / अङ्गताद् / अङ्ग
अङ्गतम्
अङ्गत
उत्तम
अङ्गानि
अङ्गाव
अङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आङ्गत् / आङ्गद्
आङ्गताम्
आङ्गन्
मध्यम
आङ्गः
आङ्गतम्
आङ्गत
उत्तम
आङ्गम्
आङ्गाव
आङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अङ्गेत् / अङ्गेद्
अङ्गेताम्
अङ्गेयुः
मध्यम
अङ्गेः
अङ्गेतम्
अङ्गेत
उत्तम
अङ्गेयम्
अङ्गेव
अङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अङ्ग्यात् / अङ्ग्याद्
अङ्ग्यास्ताम्
अङ्ग्यासुः
मध्यम
अङ्ग्याः
अङ्ग्यास्तम्
अङ्ग्यास्त
उत्तम
अङ्ग्यासम्
अङ्ग्यास्व
अङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आङ्गीत् / आङ्गीद्
आङ्गिष्टाम्
आङ्गिषुः
मध्यम
आङ्गीः
आङ्गिष्टम्
आङ्गिष्ट
उत्तम
आङ्गिषम्
आङ्गिष्व
आङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आङ्गिष्यत् / आङ्गिष्यद्
आङ्गिष्यताम्
आङ्गिष्यन्
मध्यम
आङ्गिष्यः
आङ्गिष्यतम्
आङ्गिष्यत
उत्तम
आङ्गिष्यम्
आङ्गिष्याव
आङ्गिष्याम