अड्ड् धातुरूपाणि - अड्डँ अभियोगे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अड्डति
अड्डतः
अड्डन्ति
मध्यम
अड्डसि
अड्डथः
अड्डथ
उत्तम
अड्डामि
अड्डावः
अड्डामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
आनड्ड
आनड्डतुः
आनड्डुः
मध्यम
आनड्डिथ
आनड्डथुः
आनड्ड
उत्तम
आनड्ड
आनड्डिव
आनड्डिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अड्डिता
अड्डितारौ
अड्डितारः
मध्यम
अड्डितासि
अड्डितास्थः
अड्डितास्थ
उत्तम
अड्डितास्मि
अड्डितास्वः
अड्डितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अड्डिष्यति
अड्डिष्यतः
अड्डिष्यन्ति
मध्यम
अड्डिष्यसि
अड्डिष्यथः
अड्डिष्यथ
उत्तम
अड्डिष्यामि
अड्डिष्यावः
अड्डिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अड्डतात् / अड्डताद् / अड्डतु
अड्डताम्
अड्डन्तु
मध्यम
अड्डतात् / अड्डताद् / अड्ड
अड्डतम्
अड्डत
उत्तम
अड्डानि
अड्डाव
अड्डाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आड्डत् / आड्डद्
आड्डताम्
आड्डन्
मध्यम
आड्डः
आड्डतम्
आड्डत
उत्तम
आड्डम्
आड्डाव
आड्डाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अड्डेत् / अड्डेद्
अड्डेताम्
अड्डेयुः
मध्यम
अड्डेः
अड्डेतम्
अड्डेत
उत्तम
अड्डेयम्
अड्डेव
अड्डेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अड्ड्यात् / अड्ड्याद्
अड्ड्यास्ताम्
अड्ड्यासुः
मध्यम
अड्ड्याः
अड्ड्यास्तम्
अड्ड्यास्त
उत्तम
अड्ड्यासम्
अड्ड्यास्व
अड्ड्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आड्डीत् / आड्डीद्
आड्डिष्टाम्
आड्डिषुः
मध्यम
आड्डीः
आड्डिष्टम्
आड्डिष्ट
उत्तम
आड्डिषम्
आड्डिष्व
आड्डिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आड्डिष्यत् / आड्डिष्यद्
आड्डिष्यताम्
आड्डिष्यन्
मध्यम
आड्डिष्यः
आड्डिष्यतम्
आड्डिष्यत
उत्तम
आड्डिष्यम्
आड्डिष्याव
आड्डिष्याम