अट्ट् धातुरूपाणि - अट्टँ अतिक्रमणहिंसनयोः अतिक्रमहिंसयोः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अट्टते
अट्टेते
अट्टन्ते
मध्यम
अट्टसे
अट्टेथे
अट्टध्वे
उत्तम
अट्टे
अट्टावहे
अट्टामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
आनट्टे
आनट्टाते
आनट्टिरे
मध्यम
आनट्टिषे
आनट्टाथे
आनट्टिध्वे
उत्तम
आनट्टे
आनट्टिवहे
आनट्टिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अट्टिता
अट्टितारौ
अट्टितारः
मध्यम
अट्टितासे
अट्टितासाथे
अट्टिताध्वे
उत्तम
अट्टिताहे
अट्टितास्वहे
अट्टितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अट्टिष्यते
अट्टिष्येते
अट्टिष्यन्ते
मध्यम
अट्टिष्यसे
अट्टिष्येथे
अट्टिष्यध्वे
उत्तम
अट्टिष्ये
अट्टिष्यावहे
अट्टिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अट्टताम्
अट्टेताम्
अट्टन्ताम्
मध्यम
अट्टस्व
अट्टेथाम्
अट्टध्वम्
उत्तम
अट्टै
अट्टावहै
अट्टामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आट्टत
आट्टेताम्
आट्टन्त
मध्यम
आट्टथाः
आट्टेथाम्
आट्टध्वम्
उत्तम
आट्टे
आट्टावहि
आट्टामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अट्टेत
अट्टेयाताम्
अट्टेरन्
मध्यम
अट्टेथाः
अट्टेयाथाम्
अट्टेध्वम्
उत्तम
अट्टेय
अट्टेवहि
अट्टेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अट्टिषीष्ट
अट्टिषीयास्ताम्
अट्टिषीरन्
मध्यम
अट्टिषीष्ठाः
अट्टिषीयास्थाम्
अट्टिषीध्वम्
उत्तम
अट्टिषीय
अट्टिषीवहि
अट्टिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आट्टिष्ट
आट्टिषाताम्
आट्टिषत
मध्यम
आट्टिष्ठाः
आट्टिषाथाम्
आट्टिढ्वम्
उत्तम
आट्टिषि
आट्टिष्वहि
आट्टिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आट्टिष्यत
आट्टिष्येताम्
आट्टिष्यन्त
मध्यम
आट्टिष्यथाः
आट्टिष्येथाम्
आट्टिष्यध्वम्
उत्तम
आट्टिष्ये
आट्टिष्यावहि
आट्टिष्यामहि