अञ्ज् धातुरूपाणि - अञ्जूँ व्यक्तिम्रक्षणकान्तिगतिषु व्यक्तिमर्षणकान्तिगतिषु - रुधादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अनक्ति
अङ्क्तः
अञ्जन्ति
मध्यम
अनक्षि
अङ्क्थः
अङ्क्थ
उत्तम
अनज्मि
अञ्ज्वः
अञ्ज्मः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
आनञ्ज
आनञ्जतुः
आनञ्जुः
मध्यम
आनञ्जिथ / आनङ्क्थ
आनञ्जथुः
आनञ्ज
उत्तम
आनञ्ज
आनञ्जिव / आनञ्ज्व
आनञ्जिम / आनञ्ज्म
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अञ्जिता / अङ्क्ता
अञ्जितारौ / अङ्क्तारौ
अञ्जितारः / अङ्क्तारः
मध्यम
अञ्जितासि / अङ्क्तासि
अञ्जितास्थः / अङ्क्तास्थः
अञ्जितास्थ / अङ्क्तास्थ
उत्तम
अञ्जितास्मि / अङ्क्तास्मि
अञ्जितास्वः / अङ्क्तास्वः
अञ्जितास्मः / अङ्क्तास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अञ्जिष्यति / अङ्क्ष्यति
अञ्जिष्यतः / अङ्क्ष्यतः
अञ्जिष्यन्ति / अङ्क्ष्यन्ति
मध्यम
अञ्जिष्यसि / अङ्क्ष्यसि
अञ्जिष्यथः / अङ्क्ष्यथः
अञ्जिष्यथ / अङ्क्ष्यथ
उत्तम
अञ्जिष्यामि / अङ्क्ष्यामि
अञ्जिष्यावः / अङ्क्ष्यावः
अञ्जिष्यामः / अङ्क्ष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अङ्क्तात् / अङ्क्ताद् / अनक्तु
अङ्क्ताम्
अञ्जन्तु
मध्यम
अङ्क्तात् / अङ्क्ताद् / अङ्ग्धि
अङ्क्तम्
अङ्क्त
उत्तम
अनजानि
अनजाव
अनजाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आनक् / आनग्
आङ्क्ताम्
आञ्जन्
मध्यम
आनक् / आनग्
आङ्क्तम्
आङ्क्त
उत्तम
आनजम्
आञ्ज्व
आञ्ज्म
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अञ्ज्यात् / अञ्ज्याद्
अञ्ज्याताम्
अञ्ज्युः
मध्यम
अञ्ज्याः
अञ्ज्यातम्
अञ्ज्यात
उत्तम
अञ्ज्याम्
अञ्ज्याव
अञ्ज्याम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अज्यात् / अज्याद्
अज्यास्ताम्
अज्यासुः
मध्यम
अज्याः
अज्यास्तम्
अज्यास्त
उत्तम
अज्यासम्
अज्यास्व
अज्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आञ्जीत् / आञ्जीद्
आञ्जिष्टाम्
आञ्जिषुः
मध्यम
आञ्जीः
आञ्जिष्टम्
आञ्जिष्ट
उत्तम
आञ्जिषम्
आञ्जिष्व
आञ्जिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आञ्जिष्यत् / आञ्जिष्यद् / आङ्क्ष्यत् / आङ्क्ष्यद्
आञ्जिष्यताम् / आङ्क्ष्यताम्
आञ्जिष्यन् / आङ्क्ष्यन्
मध्यम
आञ्जिष्यः / आङ्क्ष्यः
आञ्जिष्यतम् / आङ्क्ष्यतम्
आञ्जिष्यत / आङ्क्ष्यत
उत्तम
आञ्जिष्यम् / आङ्क्ष्यम्
आञ्जिष्याव / आङ्क्ष्याव
आञ्जिष्याम / आङ्क्ष्याम