अञ्च् धातुरूपाणि - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्

अञ्चुँ गतिपूजनयोः - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आञ्चिष्यत् / आञ्चिष्यद्
आञ्चिष्यताम्
आञ्चिष्यन्
मध्यम
आञ्चिष्यः
आञ्चिष्यतम्
आञ्चिष्यत
उत्तम
आञ्चिष्यम्
आञ्चिष्याव
आञ्चिष्याम