अञ्च् धातुरूपाणि - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्

अञ्चुँ गतिपूजनयोः - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आञ्चिष्यत
आञ्चिष्येताम्
आञ्चिष्यन्त
मध्यम
आञ्चिष्यथाः
आञ्चिष्येथाम्
आञ्चिष्यध्वम्
उत्तम
आञ्चिष्ये
आञ्चिष्यावहि
आञ्चिष्यामहि