अञ्च् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

अञ्चुँ गतिपूजनयोः - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अञ्चिता
अञ्चितारौ
अञ्चितारः
मध्यम
अञ्चितासि
अञ्चितास्थः
अञ्चितास्थ
उत्तम
अञ्चितास्मि
अञ्चितास्वः
अञ्चितास्मः