अञ्च् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

अञ्चुँ गतिपूजनयोः - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अञ्चिषीष्ट
अञ्चिषीयास्ताम्
अञ्चिषीरन्
मध्यम
अञ्चिषीष्ठाः
अञ्चिषीयास्थाम्
अञ्चिषीध्वम्
उत्तम
अञ्चिषीय
अञ्चिषीवहि
अञ्चिषीमहि