अञ्च् धातुरूपाणि

अञ्चुँ गतिपूजनयोः - भ्वादिः - कर्तरि प्रयोगः

 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अञ्चति
अञ्चतः
अञ्चन्ति
मध्यम
अञ्चसि
अञ्चथः
अञ्चथ
उत्तम
अञ्चामि
अञ्चावः
अञ्चामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अञ्चते
अञ्चेते
अञ्चन्ते
मध्यम
अञ्चसे
अञ्चेथे
अञ्चध्वे
उत्तम
अञ्चे
अञ्चावहे
अञ्चामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आनञ्च
आनञ्चतुः
आनञ्चुः
मध्यम
आनञ्चिथ
आनञ्चथुः
आनञ्च
उत्तम
आनञ्च
आनञ्चिव
आनञ्चिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आनञ्चे
आनञ्चाते
आनञ्चिरे
मध्यम
आनञ्चिषे
आनञ्चाथे
आनञ्चिध्वे
उत्तम
आनञ्चे
आनञ्चिवहे
आनञ्चिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अञ्चिता
अञ्चितारौ
अञ्चितारः
मध्यम
अञ्चितासि
अञ्चितास्थः
अञ्चितास्थ
उत्तम
अञ्चितास्मि
अञ्चितास्वः
अञ्चितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अञ्चिता
अञ्चितारौ
अञ्चितारः
मध्यम
अञ्चितासे
अञ्चितासाथे
अञ्चिताध्वे
उत्तम
अञ्चिताहे
अञ्चितास्वहे
अञ्चितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अञ्चिष्यति
अञ्चिष्यतः
अञ्चिष्यन्ति
मध्यम
अञ्चिष्यसि
अञ्चिष्यथः
अञ्चिष्यथ
उत्तम
अञ्चिष्यामि
अञ्चिष्यावः
अञ्चिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अञ्चिष्यते
अञ्चिष्येते
अञ्चिष्यन्ते
मध्यम
अञ्चिष्यसे
अञ्चिष्येथे
अञ्चिष्यध्वे
उत्तम
अञ्चिष्ये
अञ्चिष्यावहे
अञ्चिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अञ्चतात् / अञ्चताद् / अञ्चतु
अञ्चताम्
अञ्चन्तु
मध्यम
अञ्चतात् / अञ्चताद् / अञ्च
अञ्चतम्
अञ्चत
उत्तम
अञ्चानि
अञ्चाव
अञ्चाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अञ्चताम्
अञ्चेताम्
अञ्चन्ताम्
मध्यम
अञ्चस्व
अञ्चेथाम्
अञ्चध्वम्
उत्तम
अञ्चै
अञ्चावहै
अञ्चामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आञ्चत् / आञ्चद्
आञ्चताम्
आञ्चन्
मध्यम
आञ्चः
आञ्चतम्
आञ्चत
उत्तम
आञ्चम्
आञ्चाव
आञ्चाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आञ्चत
आञ्चेताम्
आञ्चन्त
मध्यम
आञ्चथाः
आञ्चेथाम्
आञ्चध्वम्
उत्तम
आञ्चे
आञ्चावहि
आञ्चामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अञ्चेत् / अञ्चेद्
अञ्चेताम्
अञ्चेयुः
मध्यम
अञ्चेः
अञ्चेतम्
अञ्चेत
उत्तम
अञ्चेयम्
अञ्चेव
अञ्चेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अञ्चेत
अञ्चेयाताम्
अञ्चेरन्
मध्यम
अञ्चेथाः
अञ्चेयाथाम्
अञ्चेध्वम्
उत्तम
अञ्चेय
अञ्चेवहि
अञ्चेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अच्यात् / अच्याद्
अच्यास्ताम्
अच्यासुः
मध्यम
अच्याः
अच्यास्तम्
अच्यास्त
उत्तम
अच्यासम्
अच्यास्व
अच्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अञ्चिषीष्ट
अञ्चिषीयास्ताम्
अञ्चिषीरन्
मध्यम
अञ्चिषीष्ठाः
अञ्चिषीयास्थाम्
अञ्चिषीध्वम्
उत्तम
अञ्चिषीय
अञ्चिषीवहि
अञ्चिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आञ्चीत् / आञ्चीद्
आञ्चिष्टाम्
आञ्चिषुः
मध्यम
आञ्चीः
आञ्चिष्टम्
आञ्चिष्ट
उत्तम
आञ्चिषम्
आञ्चिष्व
आञ्चिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आञ्चिष्ट
आञ्चिषाताम्
आञ्चिषत
मध्यम
आञ्चिष्ठाः
आञ्चिषाथाम्
आञ्चिढ्वम्
उत्तम
आञ्चिषि
आञ्चिष्वहि
आञ्चिष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आञ्चिष्यत् / आञ्चिष्यद्
आञ्चिष्यताम्
आञ्चिष्यन्
मध्यम
आञ्चिष्यः
आञ्चिष्यतम्
आञ्चिष्यत
उत्तम
आञ्चिष्यम्
आञ्चिष्याव
आञ्चिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आञ्चिष्यत
आञ्चिष्येताम्
आञ्चिष्यन्त
मध्यम
आञ्चिष्यथाः
आञ्चिष्येथाम्
आञ्चिष्यध्वम्
उत्तम
आञ्चिष्ये
आञ्चिष्यावहि
आञ्चिष्यामहि