अञ्च् धातुरूपाणि - अञ्चुँ गतिपूजनयोः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अञ्चते
अञ्चेते
अञ्चन्ते
मध्यम
अञ्चसे
अञ्चेथे
अञ्चध्वे
उत्तम
अञ्चे
अञ्चावहे
अञ्चामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
आनञ्चे
आनञ्चाते
आनञ्चिरे
मध्यम
आनञ्चिषे
आनञ्चाथे
आनञ्चिध्वे
उत्तम
आनञ्चे
आनञ्चिवहे
आनञ्चिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अञ्चिता
अञ्चितारौ
अञ्चितारः
मध्यम
अञ्चितासे
अञ्चितासाथे
अञ्चिताध्वे
उत्तम
अञ्चिताहे
अञ्चितास्वहे
अञ्चितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अञ्चिष्यते
अञ्चिष्येते
अञ्चिष्यन्ते
मध्यम
अञ्चिष्यसे
अञ्चिष्येथे
अञ्चिष्यध्वे
उत्तम
अञ्चिष्ये
अञ्चिष्यावहे
अञ्चिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अञ्चताम्
अञ्चेताम्
अञ्चन्ताम्
मध्यम
अञ्चस्व
अञ्चेथाम्
अञ्चध्वम्
उत्तम
अञ्चै
अञ्चावहै
अञ्चामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आञ्चत
आञ्चेताम्
आञ्चन्त
मध्यम
आञ्चथाः
आञ्चेथाम्
आञ्चध्वम्
उत्तम
आञ्चे
आञ्चावहि
आञ्चामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अञ्चेत
अञ्चेयाताम्
अञ्चेरन्
मध्यम
अञ्चेथाः
अञ्चेयाथाम्
अञ्चेध्वम्
उत्तम
अञ्चेय
अञ्चेवहि
अञ्चेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अञ्चिषीष्ट
अञ्चिषीयास्ताम्
अञ्चिषीरन्
मध्यम
अञ्चिषीष्ठाः
अञ्चिषीयास्थाम्
अञ्चिषीध्वम्
उत्तम
अञ्चिषीय
अञ्चिषीवहि
अञ्चिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आञ्चिष्ट
आञ्चिषाताम्
आञ्चिषत
मध्यम
आञ्चिष्ठाः
आञ्चिषाथाम्
आञ्चिढ्वम्
उत्तम
आञ्चिषि
आञ्चिष्वहि
आञ्चिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आञ्चिष्यत
आञ्चिष्येताम्
आञ्चिष्यन्त
मध्यम
आञ्चिष्यथाः
आञ्चिष्येथाम्
आञ्चिष्यध्वम्
उत्तम
आञ्चिष्ये
आञ्चिष्यावहि
आञ्चिष्यामहि