अञ्च् धातुरूपाणि - अञ्चुँ गतौ याचने च - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अञ्चति
अञ्चतः
अञ्चन्ति
मध्यम
अञ्चसि
अञ्चथः
अञ्चथ
उत्तम
अञ्चामि
अञ्चावः
अञ्चामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
आनञ्च
आनञ्चतुः
आनञ्चुः
मध्यम
आनञ्चिथ
आनञ्चथुः
आनञ्च
उत्तम
आनञ्च
आनञ्चिव
आनञ्चिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अञ्चिता
अञ्चितारौ
अञ्चितारः
मध्यम
अञ्चितासि
अञ्चितास्थः
अञ्चितास्थ
उत्तम
अञ्चितास्मि
अञ्चितास्वः
अञ्चितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अञ्चिष्यति
अञ्चिष्यतः
अञ्चिष्यन्ति
मध्यम
अञ्चिष्यसि
अञ्चिष्यथः
अञ्चिष्यथ
उत्तम
अञ्चिष्यामि
अञ्चिष्यावः
अञ्चिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अञ्चतात् / अञ्चताद् / अञ्चतु
अञ्चताम्
अञ्चन्तु
मध्यम
अञ्चतात् / अञ्चताद् / अञ्च
अञ्चतम्
अञ्चत
उत्तम
अञ्चानि
अञ्चाव
अञ्चाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आञ्चत् / आञ्चद्
आञ्चताम्
आञ्चन्
मध्यम
आञ्चः
आञ्चतम्
आञ्चत
उत्तम
आञ्चम्
आञ्चाव
आञ्चाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अञ्चेत् / अञ्चेद्
अञ्चेताम्
अञ्चेयुः
मध्यम
अञ्चेः
अञ्चेतम्
अञ्चेत
उत्तम
अञ्चेयम्
अञ्चेव
अञ्चेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अच्यात् / अच्याद्
अच्यास्ताम्
अच्यासुः
मध्यम
अच्याः
अच्यास्तम्
अच्यास्त
उत्तम
अच्यासम्
अच्यास्व
अच्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आञ्चीत् / आञ्चीद्
आञ्चिष्टाम्
आञ्चिषुः
मध्यम
आञ्चीः
आञ्चिष्टम्
आञ्चिष्ट
उत्तम
आञ्चिषम्
आञ्चिष्व
आञ्चिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आञ्चिष्यत् / आञ्चिष्यद्
आञ्चिष्यताम्
आञ्चिष्यन्
मध्यम
आञ्चिष्यः
आञ्चिष्यतम्
आञ्चिष्यत
उत्तम
आञ्चिष्यम्
आञ्चिष्याव
आञ्चिष्याम