अञ्च् धातुरूपाणि - अञ्चुँ विशेषणे - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अञ्चयेत् / अञ्चयेद् / अञ्चेत् / अञ्चेद्
अञ्चयेताम् / अञ्चेताम्
अञ्चयेयुः / अञ्चेयुः
मध्यम
अञ्चयेः / अञ्चेः
अञ्चयेतम् / अञ्चेतम्
अञ्चयेत / अञ्चेत
उत्तम
अञ्चयेयम् / अञ्चेयम्
अञ्चयेव / अञ्चेव
अञ्चयेम / अञ्चेम