अञ्च् धातुरूपाणि - अञ्चुँ विशेषणे - चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आञ्चयत् / आञ्चयद् / आञ्चत् / आञ्चद्
आञ्चयताम् / आञ्चताम्
आञ्चयन् / आञ्चन्
मध्यम
आञ्चयः / आञ्चः
आञ्चयतम् / आञ्चतम्
आञ्चयत / आञ्चत
उत्तम
आञ्चयम् / आञ्चम्
आञ्चयाव / आञ्चाव
आञ्चयाम / आञ्चाम