अच् धातुरूपाणि - अचुँ गतौ याचने च इत्येके - भ्वादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचति
अचतः
अचन्ति
मध्यम
अचसि
अचथः
अचथ
उत्तम
अचामि
अचावः
अचामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचते
अचेते
अचन्ते
मध्यम
अचसे
अचेथे
अचध्वे
उत्तम
अचे
अचावहे
अचामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आच
आचतुः
आचुः
मध्यम
आचिथ
आचथुः
आच
उत्तम
आच
आचिव
आचिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आचे
आचाते
आचिरे
मध्यम
आचिषे
आचाथे
आचिध्वे
उत्तम
आचे
आचिवहे
आचिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचिता
अचितारौ
अचितारः
मध्यम
अचितासि
अचितास्थः
अचितास्थ
उत्तम
अचितास्मि
अचितास्वः
अचितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचिता
अचितारौ
अचितारः
मध्यम
अचितासे
अचितासाथे
अचिताध्वे
उत्तम
अचिताहे
अचितास्वहे
अचितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचिष्यति
अचिष्यतः
अचिष्यन्ति
मध्यम
अचिष्यसि
अचिष्यथः
अचिष्यथ
उत्तम
अचिष्यामि
अचिष्यावः
अचिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचिष्यते
अचिष्येते
अचिष्यन्ते
मध्यम
अचिष्यसे
अचिष्येथे
अचिष्यध्वे
उत्तम
अचिष्ये
अचिष्यावहे
अचिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचतात् / अचताद् / अचतु
अचताम्
अचन्तु
मध्यम
अचतात् / अचताद् / अच
अचतम्
अचत
उत्तम
अचानि
अचाव
अचाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचताम्
अचेताम्
अचन्ताम्
मध्यम
अचस्व
अचेथाम्
अचध्वम्
उत्तम
अचै
अचावहै
अचामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आचत् / आचद्
आचताम्
आचन्
मध्यम
आचः
आचतम्
आचत
उत्तम
आचम्
आचाव
आचाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आचत
आचेताम्
आचन्त
मध्यम
आचथाः
आचेथाम्
आचध्वम्
उत्तम
आचे
आचावहि
आचामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचेत् / अचेद्
अचेताम्
अचेयुः
मध्यम
अचेः
अचेतम्
अचेत
उत्तम
अचेयम्
अचेव
अचेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचेत
अचेयाताम्
अचेरन्
मध्यम
अचेथाः
अचेयाथाम्
अचेध्वम्
उत्तम
अचेय
अचेवहि
अचेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अच्यात् / अच्याद्
अच्यास्ताम्
अच्यासुः
मध्यम
अच्याः
अच्यास्तम्
अच्यास्त
उत्तम
अच्यासम्
अच्यास्व
अच्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचिषीष्ट
अचिषीयास्ताम्
अचिषीरन्
मध्यम
अचिषीष्ठाः
अचिषीयास्थाम्
अचिषीध्वम्
उत्तम
अचिषीय
अचिषीवहि
अचिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आचीत् / आचीद्
आचिष्टाम्
आचिषुः
मध्यम
आचीः
आचिष्टम्
आचिष्ट
उत्तम
आचिषम्
आचिष्व
आचिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आचिष्ट
आचिषाताम्
आचिषत
मध्यम
आचिष्ठाः
आचिषाथाम्
आचिढ्वम्
उत्तम
आचिषि
आचिष्वहि
आचिष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आचिष्यत् / आचिष्यद्
आचिष्यताम्
आचिष्यन्
मध्यम
आचिष्यः
आचिष्यतम्
आचिष्यत
उत्तम
आचिष्यम्
आचिष्याव
आचिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आचिष्यत
आचिष्येताम्
आचिष्यन्त
मध्यम
आचिष्यथाः
आचिष्येथाम्
आचिष्यध्वम्
उत्तम
आचिष्ये
आचिष्यावहि
आचिष्यामहि