अक्ष् धातुरूपाणि - अक्षूँ व्याप्तौ - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अक्ष्णुयात् / अक्ष्णुयाद् / अक्षेत् / अक्षेद्
अक्ष्णुयाताम् / अक्षेताम्
अक्ष्णुयुः / अक्षेयुः
मध्यम
अक्ष्णुयाः / अक्षेः
अक्ष्णुयातम् / अक्षेतम्
अक्ष्णुयात / अक्षेत
उत्तम
अक्ष्णुयाम् / अक्षेयम्
अक्ष्णुयाव / अक्षेव
अक्ष्णुयाम / अक्षेम