अक्ष् धातुरूपाणि - अक्षूँ व्याप्तौ - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अक्ष्णुतात् / अक्ष्णुताद् / अक्षतात् / अक्षताद् / अक्ष्णोतु / अक्षतु
अक्ष्णुताम् / अक्षताम्
अक्ष्णुवन्तु / अक्षन्तु
मध्यम
अक्ष्णुतात् / अक्ष्णुताद् / अक्षतात् / अक्षताद् / अक्ष्णुहि / अक्ष
अक्ष्णुतम् / अक्षतम्
अक्ष्णुत / अक्षत
उत्तम
अक्ष्णवानि / अक्षाणि
अक्ष्णवाव / अक्षाव
अक्ष्णवाम / अक्षाम