अक्ष् धातुरूपाणि - अक्षूँ व्याप्तौ - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आक्ष्णोत् / आक्ष्णोद् / आक्षत् / आक्षद्
आक्ष्णुताम् / आक्षताम्
आक्ष्णुवन् / आक्षन्
मध्यम
आक्ष्णोः / आक्षः
आक्ष्णुतम् / आक्षतम्
आक्ष्णुत / आक्षत
उत्तम
आक्ष्णवम् / आक्षम्
आक्ष्णुव / आक्षाव
आक्ष्णुम / आक्षाम