संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

हरेत - हृ - हृञ् हरणे भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
हरेथाः - हृ - हृञ् हरणे भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
हरेवहि - हृ - हृञ् हरणे भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
हरेयाताम् - हृ - हृञ् हरणे भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
हरेध्वम् - हृ - हृञ् हरणे भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्