संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

हराव - हृ - हृञ् हरणे भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
हरत - हृ - हृञ् हरणे भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
हराव - हृ - हृञ् हरणे भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
हरतम् - हृ - हृञ् हरणे भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
हराणि - हृ - हृञ् हरणे भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्