संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


हर्य् - हर्यँ गतिकान्त्योः भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

हर्यतम्
मध्यम पुरुषः द्विवचनम्
हर्यत
मध्यम पुरुषः बहुवचनम्
हर्याणि
उत्तम पुरुषः एकवचनम्
हर्याम
उत्तम पुरुषः बहुवचनम्
हर्यताम्
प्रथम पुरुषः द्विवचनम्