संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अस्फूर्छिष्ठाः - स्फुर्छ् - स्फुर्छाँ विस्तृतौ भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने
अस्फूर्छिषाथाम् - स्फुर्छ् - स्फुर्छाँ विस्तृतौ भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
अस्फूर्छिढ्वम् - स्फुर्छ् - स्फुर्छाँ विस्तृतौ भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
अस्फूर्छि - स्फुर्छ् - स्फुर्छाँ विस्तृतौ भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने
अस्फूर्छिषत - स्फुर्छ् - स्फुर्छाँ विस्तृतौ भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्