संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अवन्दिष्ये - वन्द् - वदिँ अभिवादनस्तुत्योः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
अवन्दिष्यत - वन्द् - वदिँ अभिवादनस्तुत्योः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
अवन्दिष्यावहि - वन्द् - वदिँ अभिवादनस्तुत्योः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लिट् आत्मने
अवन्दिष्यत - वन्द् - वदिँ अभिवादनस्तुत्योः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
अवन्दिष्ये - वन्द् - वदिँ अभिवादनस्तुत्योः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्