संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

रोष्यामि - रु - रुङ् गतिरोषणयोः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै
रोष्यसि - रु - रुङ् गतिरोषणयोः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
रोष्यथः - रु - रुङ् गतिरोषणयोः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लङ् परस्मै
रोष्यथः - रु - रुङ् गतिरोषणयोः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै
रोष्यतः - रु - रुङ् गतिरोषणयोः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै