संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

पूरयेयम् - पूर् - पूरीँ आप्यायने चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
पूरयेयम् - पूर् - पूरीँ आप्यायने चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
पूरयेयम् - पूर् - पूरीँ आप्यायने चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
पूरयेयुः - पूर् - पूरीँ आप्यायने चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
पूरयेम - पूर् - पूरीँ आप्यायने चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्