संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

धमतात् - ध्मा - ध्मा शब्दाग्निसंयोगयो... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
धमन्तु - ध्मा - ध्मा शब्दाग्निसंयोगयो... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै
धमाम - ध्मा - ध्मा शब्दाग्निसंयोगयो... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
धमन्तु - ध्मा - ध्मा शब्दाग्निसंयोगयो... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
धमाम - ध्मा - ध्मा शब्दाग्निसंयोगयो... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै