संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

त्रन्दिष्यामि - त्रन्द् - त्रदिँ चेष्टायाम् भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै
त्रन्दिष्यति - त्रन्द् - त्रदिँ चेष्टायाम् भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै
त्रन्दिष्यामि - त्रन्द् - त्रदिँ चेष्टायाम् भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
त्रन्दिष्यतः - त्रन्द् - त्रदिँ चेष्टायाम् भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
त्रन्दिष्यामि - त्रन्द् - त्रदिँ चेष्टायाम् भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै