संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


तुद् - तुदँ व्यथने तुदादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

तुदतम्
मध्यम पुरुषः द्विवचनम्
तुदाव
उत्तम पुरुषः द्विवचनम्
तुदतात्
मध्यम पुरुषः एकवचनम्
तुदत
मध्यम पुरुषः बहुवचनम्
तुदानि
उत्तम पुरुषः एकवचनम्