संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अगुह्यामहि - गुह् - गुहूँ संवरणे भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
अगुह्येताम् - गुह् - गुहूँ संवरणे भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लोट् आत्मने
अगुह्यत - गुह् - गुहूँ संवरणे भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
अगुह्येताम् - गुह् - गुहूँ संवरणे भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
अगुह्यन्त - गुह् - गुहूँ संवरणे भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लिट् आत्मने