संस्कृत क्रियापदानाम् अभ्यासाः - असमानं पदं चिनुत

असमानं पदं चिनुत


क्षि - क्षि क्षीऽ हिंसायाम् ... स्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्