संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अकुन्थ्ये - कुन्थ् - कुथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अकुन्थ्यन्त - कुन्थ् - कुथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लट् आत्मने
अकुन्थ्ये - कुन्थ् - कुथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
अकुन्थ्यत - कुन्थ् - कुथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
अकुन्थ्यामहि - कुन्थ् - कुथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्