संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


कुच् - कुचँ सङ्कोचने तुदादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

कुचिषीय
उत्तम पुरुषः एकवचनम्
कुचिषीवहि
उत्तम पुरुषः द्विवचनम्
कुचिषीध्वम्
मध्यम पुरुषः बहुवचनम्
कुचिषीष्ठाः
मध्यम पुरुषः एकवचनम्
कुचिषीयास्ताम्
प्रथम पुरुषः द्विवचनम्