संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


ईर्ष्य् - ईर्ष्यँ ईर्ष्यार्थाः भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्

ऐर्ष्यध्वम्
मध्यम पुरुषः बहुवचनम्
ऐर्ष्यथाः
मध्यम पुरुषः एकवचनम्
ऐर्ष्यावहि
उत्तम पुरुषः द्विवचनम्
ऐर्ष्यामहि
उत्तम पुरुषः बहुवचनम्
ऐर्ष्येताम्
प्रथम पुरुषः द्विवचनम्