संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

आसिष्यथ - आस् - आसँ उपवेशने अदादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
आसिष्यति - आस् - आसँ उपवेशने अदादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
आसिष्यामः - आस् - आसँ उपवेशने अदादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
आसिष्यति - आस् - आसँ उपवेशने अदादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै
आसिष्यति - आस् - आसँ उपवेशने अदादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्