संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ह्वरथ - ह्वृ - ह्वृ संवरणे वरणे इत्य... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
ह्वरावः - ह्वृ - ह्वृ संवरणे वरणे इत्य... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
ह्वरति - ह्वृ - ह्वृ संवरणे वरणे इत्य... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
ह्वरामि - ह्वृ - ह्वृ संवरणे वरणे इत्य... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
ह्वरतः - ह्वृ - ह्वृ संवरणे वरणे इत्य... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्