संस्कृत क्रियापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत


'ह्लाद् - ह्लादीँ अव्यक्ते शब्दे सुखे च भ्वादिः' धातोः कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् उत्तम-पुरुषे द्विवचने किं रूपम् ?