संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अह्रेषिष्यथाः - ह्रेष् - ह्रेषृँ अव्यक्ते शब्दे भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
अह्रेषिष्यध्वम् - ह्रेष् - ह्रेषृँ अव्यक्ते शब्दे भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अह्रेषिष्यामहि - ह्रेष् - ह्रेषृँ अव्यक्ते शब्दे भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
अह्रेषिष्यत - ह्रेष् - ह्रेषृँ अव्यक्ते शब्दे भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
अह्रेषिष्यत - ह्रेष् - ह्रेषृँ अव्यक्ते शब्दे भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्