संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ह्रादेय - ह्राद् - ह्रादँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
ह्रादेयाथाम् - ह्राद् - ह्रादँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
ह्रादेयाथाम् - ह्राद् - ह्रादँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
ह्रादेध्वम् - ह्राद् - ह्रादँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
ह्रादेवहि - ह्राद् - ह्रादँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्