संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ह्रादिष्यावहे - ह्राद् - ह्रादँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
ह्रादिष्यामहे - ह्राद् - ह्रादँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
ह्रादिष्ये - ह्राद् - ह्रादँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
ह्रादिष्ये - ह्राद् - ह्रादँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
ह्रादिष्यावहे - ह्राद् - ह्रादँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्