संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ह्रसिषीयास्ताम् - ह्रस् - ह्रसँ शब्दे भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने
ह्रसिषीवहि - ह्रस् - ह्रसँ शब्दे भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि लिट् आत्मने
ह्रसिषीध्वम् - ह्रस् - ह्रसँ शब्दे भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
ह्रसिषीष्ठाः - ह्रस् - ह्रसँ शब्दे भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि लोट् आत्मने
ह्रसिषीयास्थाम् - ह्रस् - ह्रसँ शब्दे भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने