संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

जिहृयाम् - हृ - हृ प्रसह्यकरणे जुहोत्यादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
जिहृयाम - हृ - हृ प्रसह्यकरणे जुहोत्यादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
जिहृयाः - हृ - हृ प्रसह्यकरणे जुहोत्यादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
जिहृयाम् - हृ - हृ प्रसह्यकरणे जुहोत्यादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
जिहृयाताम् - हृ - हृ प्रसह्यकरणे जुहोत्यादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्