संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अहोडिष्ये - हुड् - हुडृँ गतौ भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अहोडिष्येताम् - हुड् - हुडृँ गतौ भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
अहोडिष्यावहि - हुड् - हुडृँ गतौ भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
अहोडिष्यन्त - हुड् - हुडृँ गतौ भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
अहोडिष्यामहि - हुड् - हुडृँ गतौ भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्