संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


हिक्क् - हिक्कँ अव्यक्ते शब्दे भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

हिक्कताद्
मध्यम पुरुषः एकवचनम्
हिक्कतम्
मध्यम पुरुषः द्विवचनम्
हिक्कत
मध्यम पुरुषः बहुवचनम्
हिक्काम
उत्तम पुरुषः बहुवचनम्
हिक्कताम्
प्रथम पुरुषः द्विवचनम्