संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

स्वेदेयाथाम् - स्विद् - ञिष्विदाँ स्नेहनमोचनयोः गा... भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
स्वेदेवहि - स्विद् - ञिष्विदाँ स्नेहनमोचनयोः गा... भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
स्वेदेय - स्विद् - ञिष्विदाँ स्नेहनमोचनयोः गा... भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
स्वेदेत - स्विद् - ञिष्विदाँ स्नेहनमोचनयोः गा... भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
स्वेदेयाथाम् - स्विद् - ञिष्विदाँ स्नेहनमोचनयोः गा... भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्